A 197-4 Śaktisaṅgamatantra

Template:IP

Manuscript culture infobox

Filmed in: A 197/4
Title: Śaktisaṅgamatantra
Dimensions: 31 x 11 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/232
Remarks:


Reel No. A 197/4

Inventory No. 59346

Title Śaktisaṅgamatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 2/232

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyaḥ (!) ||    ||

devy uvāca ||

devadevamahādevaṃ bhaktānugrahakārakaṃ ||
anādyaṃtaṃ parākāśaṃ tam īḍe nirguṇaṃ vibhuṃ ||

yatprasādān mayā nātha jñānam āgamaśāsanaṃ ||
kālāntarasamāyate punaḥ pṛṣṭaṃ mayā vibho |

pūrṇṇābhiṣekadīkṣā tu kathaṃ bhedatvam āgatā ||    ||

īśvara uvāca ||

ādau vālā mahādevi sarvvādyā parikīrttitā ||
yāṃ vinā paṃcadaśyāṃ vai nādhikāraḥ kathaṃcana || (fol. 1v1–3)

End

caṃcalā cātikāmārttā kliṣṭā puṣṭālasāṃgikā ||
malināśramanīrāktāḥ vyaktagarbhā virodhināi ||

dhūtasarpāgrhas tā ca dyeyā dhūmāvatī parā ||
lakṣaṃ japen maheśāni jagad uccāṭanaṃ caret ||

sarvvatantre prayuktatvād atra saṃkṣepato matā ||
mantrāntaratvāt kathitāṃ, kim anyac chrotum icchasi || 60 || (fol. 68v5–7)

Colophon

iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṇḍabhairavīyaśaktisaṃgame ṣaṣṭḥīahastradhūmāvatīkautukasaṃkṣepavidhir nāma viṃśattamaḥ paṭalaḥ samāpta || aiṣamudrāpaṃcamadhye śrībhavānīśaṃkarābhyāṃ namaḥ ||
idam pustakam śrījñānānandanāthena krītāṃ || śubha || (fol. 60v8–9)

Microfilm Details

Reel No. A 197/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 20-03-2005