A 197-4 Śaktisaṅgamatantra
Manuscript culture infobox
Filmed in: A 197/4
Title: Śaktisaṅgamatantra
Dimensions: 31 x 11 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/232
Remarks:
Reel No. A 197/4
Inventory No. 59346
Title Śaktisaṅgamatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 2/232
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāyaḥ (!) || ||
devy uvāca ||
devadevamahādevaṃ bhaktānugrahakārakaṃ ||
anādyaṃtaṃ parākāśaṃ tam īḍe nirguṇaṃ vibhuṃ ||
yatprasādān mayā nātha jñānam āgamaśāsanaṃ ||
kālāntarasamāyate punaḥ pṛṣṭaṃ mayā vibho |
pūrṇṇābhiṣekadīkṣā tu kathaṃ bhedatvam āgatā || ||
īśvara uvāca ||
ādau vālā mahādevi sarvvādyā parikīrttitā ||
yāṃ vinā paṃcadaśyāṃ vai nādhikāraḥ kathaṃcana || (fol. 1v1–3)
End
caṃcalā cātikāmārttā kliṣṭā puṣṭālasāṃgikā ||
malināśramanīrāktāḥ vyaktagarbhā virodhināi ||
dhūtasarpāgrhas tā ca dyeyā dhūmāvatī parā ||
lakṣaṃ japen maheśāni jagad uccāṭanaṃ caret ||
sarvvatantre prayuktatvād atra saṃkṣepato matā ||
mantrāntaratvāt kathitāṃ, kim anyac chrotum icchasi || 60 || (fol. 68v5–7)
Colophon
iti śrīkālīkālasaṃvāde ṣaṭśāṃbhavarahasye uddaṇḍabhairavīyaśaktisaṃgame ṣaṣṭḥīahastradhūmāvatīkautukasaṃkṣepavidhir nāma viṃśattamaḥ paṭalaḥ samāpta || aiṣamudrāpaṃcamadhye śrībhavānīśaṃkarābhyāṃ namaḥ ||
idam pustakam śrījñānānandanāthena krītāṃ || śubha || (fol. 60v8–9)
Microfilm Details
Reel No. A 197/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 20-03-2005